Amnaya-Sutra (9 to 13)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

अचिन्त्यभेदाभेदात्मकम् ॥९॥

इति श्री आन्मायसूत्रे सम्बन्धतत्त्व निरूपणे

शक्तिमत्तत्त्वप्रकरणं समाप्तम् ।

कठे (२.२.१२) ।

एको वशी सर्वभूतान्तरात्मा

एकं रूपं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीरस्

तेषां सुखं शाश्वतं नेतरेषाम् ॥

भागवते (२.९.३४) ।

यथा महान्ति भूतानि भूतेषूच्यावचेष्वनु ।

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥

पाद्मे ।

अचिन्त्ययैव शक्त्यैव एकोऽवयववर्जितः ।

आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा ॥

श्री जीवः (?) ।

स्वमते त्वचिन्त्यभेदाभेदावेव ॥ ९ ॥

इति शक्तिमत्तत्त्व प्रकरण सूत्र भाष्यं समाप्तम् ।

 —o)0(o—

शक्तिप्रकरणम्

ह्लादिनीसन्धिनीसम्विदिति

परशक्तेः प्रभावत्रयम् ॥१०॥

श्वेताश्वतरे (६.८) ।

न तस्य कार्यं करणं च विद्यते

न तत्समश्चाभ्यधिकश्च दृश्यते ।

परास्य शक्तिर्विविधैव श्रूयते

स्वाभाविकी ज्ञानबलक्रिया च ॥

विष्णुपुराणे (१.१२.६८)।

ह्लादिनी सन्धिनी सम्वित्त्वय्येका सर्वसंस्थितौ ।

ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥

श्रीचैतन्यचरितामृते (२.६.१५८१५९) ।

सच्चिदानन्दमय ईश्वरस्वरूप ।

तिन अंशे चिच्छक्ति हय तिन रूप ॥

आनन्दांशे ह्लादिनी सदंशे सन्धिनी ।

चिदम्शे सम्वित्यारे कृष्णज्ञान मानि ॥ १० ॥

 —o)0(o—

सैव स्वतोऽन्तरंगाबहिरंगातटस्था ॥११॥

श्वेताश्वतरे (१.३, ४.५, ४.७) ।

ते ध्यानयोगानुगता अपश्यन्

देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥

अजामेकां लोहितकृष्णशुक्लाम् ॥

समाने वृक्षे पुरुषो निमग्नो

अनीशया शोचति मुह्यमानः ॥

विष्णुपुराणे (६.७.६१) ।

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।

अविद्या कर्मसंज्ञान्या तृतीयो शक्तिरिष्यते ॥

श्रीजीवः (भगवत्सन्दर्भे १४) ।

शक्तिश्च सा त्रिधा अन्तरङ्गा तटस्था बहिरङ्गा च ॥

श्रीकविराजः ।

चिच्छक्ति जीवशक्ति आर मायाशक्ति ॥ ११ ॥

 —o)0(o—

तदीक्षणाच्छक्तिरेव क्रियावती ॥१२॥

इति श्री आम्नायसूत्रे सम्बन्धतत्त्वनिरूपणे

शक्तिप्रकरणं समाप्तम् ।

प्रश्नौपनिश्१.(६.३) ।

स ईक्षां चक्रे ॥

ऐतरेये (१.१.१२) ।

स ईक्षत लोकान्नु सृजा इति । स इमान्लोकानसृजत ॥

वामनपुराणे ।

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन।

एका एव महाशक्तिः कुरुते सर्वमंजसा ॥

श्रीभगवद्गीतायां (९.१०) ।

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥

श्रीमन्महाप्रभु ।

शक्तिप्रधान कृष्ण इच्छाय सर्वकर्ता ॥

श्रीचैतन्यचरितामृते (२.२०.२५९) ।

जडरूपा प्रकृति नहे ब्रह्माण्डकारण ।

मायाद्वारे सृजे तेङ्हो ब्रह्माण्डेर गण ॥ १२ ॥

इति श्री आम्नायसूत्रभाष्ये शक्तिप्रकरणभष्यं समाप्तम् ।

Sūtra 13 (Unforunately we don't have it in Devanagari)

svarūpaṁ tri-vidham

svarūpam-own form; tri-three; vidham-kinds.

The Supreme Personality of Godhead has three features.

Commentary by Śrīla Bhaktivinoda Ṭhākura

In the Śvetāśvatara Upaniṣad it is said:

udgītam etat paramaṁ tu brahma tasmiṁs trayaṁ su-pratiṣṭhitākṣaraṁ ca tatrāntaraṁ brahma-vido viditvā līnā brahmaṇi tat-para yoṇi-muktāḥ

\"The Vedas declare that the Absolute Truth exists in three features. He is the Brahman, the Supersoul in everyone\'s heart, and the Supreme Person. They who know Him as the impersonal Brahman merge into Brahman. They who are devoted to His original feature as the Supreme Person escape having to enter a mother\'s womb.\"

In Śrīmad-Bhāgavatam it is said:

vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate 15

"Learned transcendentalists who know the Absolute Truth call this non-dual substance Brahman, Paramātmā, or Bhagavān."

Śrī Caitanya Mahāprabhu explains (Śrī Caitanya-caritāmṛta, Madhya 20.157):

jñāna yoga bhakti tina sādhanera vaśe brahma ātmā bhagavān tri-vidhā prakāśe

"There are three kinds of spiritual processes for understanding the Absolute Truth: the processes of speculative knowledge, mystic yoga, and bhakti-yoga. According to these three processes, the Absolute Truth is manifested and Brahman, Paramātmā, and Bhagavān."

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."


Tell your friends about this spiritual site: