संसार-दावानल-लीढ-लोक

Srila Bhaktivinoda Thakura

(From "Vaishnava songs (various authors)" - click to read more from it.
You can also read the previous page: )

संसार-दावानल-लीढ-लोक-

त्राणाय कारुण्य-घनाघनत्वम्

प्राप्तस्य कल्याण-गुणार्णवस्य

वन्दे गुरोः श्री-चरणारविन्दम्

(२)

महाप्रभोः कीर्तन-नृत्य-गीत-

वादित्र-मद्यन्मनसो रसेन

रोमाञ्च-कम्पाश्रु-तरङ्ग-भाजो

वन्दे गुरोः श्री-चरणारविन्दम्

(३)

श्री-विग्रहाराधन-नित्य-नाना-

शृङ्गार-तन्मन्दिर-मार्जनादौ

युक्तस्य भक्तांश्च नियुञ्जतोऽपि

वन्दे गुरोः श्री-चरणारविन्दम्

(४)

चतुर्विध-श्री-भगवत्प्रसाद-

स्वाद्वन्न-तृप्तान्हरि-भक्त-सङ्घान्

कृत्वैव तृप्तिं भजतः सदैव

वन्दे गुरोः श्री-चरणारविन्दम्

(५)

श्री-राधिका-माधवयोरपार-

माधुर्य-लीला-गुण-रूप-नाम्नाम्

प्रतिक्षणास्वादन-लोलुपस्य

वन्दे गुरोः श्री-चरणारविन्दम्

(६)

निकुञ्ज-यूनो रति-केलि-सिद्ध्यै

या यालिभिर्युक्तिरपेक्षणीया

तत्राति-दाक्ष्यादति-वल्लभस्य

वन्दे गुरोः श्री-चरणारविन्दम्

(७)

साक्षाद्धरित्वेन समस्त-शास्त्रैर्

उक्तस्तथा भाव्यत एव सद्भिः

किन्तो प्रभोर्यः प्रिय एव तस्य

वन्दे गुरोः श्री-चरणारविन्दम्

(८)

यस्य प्रसादाद्भगवत्प्रसादो

यस्याप्रसादान्न गतिः कुतोऽपि

ध्यायन्स्तुवंस्तस्य यशस्त्रि-सन्ध्यं

वन्दे गुरोः श्री-चरणारविन्दम्

(९)

श्रीमद्गुरोरष्टकमेतदुच्चैर्

ब्राह्मे मुहूर्ते पठति प्रयत्नात्

यस्तेन वृन्दावन-नाथ साक्षात्

सेवैव लभ्या जुषणोऽन्त एव

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: Vaishnava songs (various authors).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."


Tell your friends about this spiritual site:

YOUR comments are very important for us!

One Response to “संसार-दावानल-लीढ-लोक”
  1. Anonymous says:

    Bahut hi sundar Hare Krishna 🙏